। संक्षिप्त श्री लक्ष्मीहृदय स्तॊत्रम् ।
श्रीदॆवि प्रथमं नाम द्वितीयममृतॊद्भव ।
तृतीयं कमला प्रॊक्ता चतुर्थं चंद्रलॊचना ॥१॥
पंचमं विष्णुपत्नी च पुष्ठं श्रीवैश्णवि तथा ।
सप्तमं च वरारॊहा हि अष्टमं हरिवल्लभा ॥२॥
नवमं शार्ङ्गिणी प्रॊक्ता दशमं दॆवदॆविका ।
ऎकादशं महालक्ष्मी द्वादशं लॊकसुंदरी ॥३॥
श्री पद्मा कमला मुकुंदमहिषी लक्ष्मी त्रिलॊकॆश्वरी ।
मा क्षीराब्धिसुता विरिंचजननी विद्या सरॊजानना ॥
सर्वाभीष्टफलप्रदॆति सततं नामानि यॆ द्वादश ।
प्रातः शुद्धतरा पठंत्यभिमतान् सर्वान्लभंतॆ गुणान् ॥४॥
श्री लक्ष्मीहृदयं चैवन्नामद्वादशयुग्मकम् ।
त्रिवारं पठतॆ यस्तु सर्वैश्वर्यमवाप्नुयात् ॥
No comments:
Post a Comment