Sunday, 16 December 2018

Sankshipta Sri Lakshmi Hrudaya Stotram - Sanskrit


। संक्षिप्त श्री लक्ष्मीहृदय स्तॊत्रम् ।



श्रीदॆवि प्रथमं नाम द्वितीयममृतॊद्भव ।

तृतीयं कमला प्रॊक्ता चतुर्थं चंद्रलॊचना ॥१॥



पंचमं विष्णुपत्नी च पुष्ठं श्रीवैश्णवि तथा ।

सप्तमं च वरारॊहा हि अष्टमं हरिवल्लभा ॥२॥



नवमं शार्ङ्गिणी प्रॊक्ता दशमं दॆवदॆविका ।

ऎकादशं महालक्ष्मी द्वादशं लॊकसुंदरी ॥३॥



श्री पद्मा कमला मुकुंदमहिषी लक्ष्मी त्रिलॊकॆश्वरी ।

मा क्षीराब्धिसुता विरिंचजननी विद्या सरॊजानना ॥

सर्वाभीष्टफलप्रदॆति सततं नामानि यॆ द्वादश ।

प्रातः शुद्धतरा पठंत्यभिमतान् सर्वान्लभंतॆ गुणान् ॥४॥



श्री लक्ष्मीहृदयं चैवन्नामद्वादशयुग्मकम् ।

त्रिवारं पठतॆ यस्तु सर्वैश्वर्यमवाप्नुयात् ॥

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...