। श्री ललिता अष्टॊत्तर शतनामावळि
।
ऒं रजताचलशृंगाग्रनध्यस्थायै नमॊ नमः
ऒं हिमाचलमहावंशपावनायै नमॊ नमः
ऒं शंकरार्धांगसौंदर्यशरीरारै नमॊ नमः
ऒं लसन्मरकतस्वच्छविग्रहायै नमॊ नमः
ऒं महातिशयसौंदर्यलावण्यायै नमॊ नमः
ऒं शशांकशॆखरप्राणवल्लभायै नमॊ नमः
ऒं सदापंचदशात्मैक्यस्वरूपायै नमॊ नमः
ऒं वज्रमाणिक्यकटककिरीटायै नमॊ नमः
ऒं कस्तूरीतिलकॊल्लासनिटिलायै नमॊ नमः
ऒं भस्मरॆखांकितलसन्मस्तकायै नमॊ नमः ॥१०॥
ऒं विकचांभॊरुहदललॊचनायै नमॊ नमः
ऒं शरच्छांपॆयपुष्पाभनासिकायै नमॊ नमः
ऒं लसत्कांचनताटंकयुगलायै नमॊ नमः
ऒं मणिदर्पणसंकाशकपॊलायै नमॊ नमः
ऒं तांबूलपूरितस्मॆरवदनायै नमॊ नमः
ऒं सुपक्वदाडिमीबीजरदनायै नमॊ नमः
ऒं कंबुपूगसमच्छायकंधरायै नमॊ नमः
ऒं स्थूलमुक्ताफलॊदारसुहारायै नमॊ नमः
ऒं गिरीशबद्धमांगल्यमंगलायै नमॊ नमः
ऒं पद्मपाशांकुशलसत्कराब्जायै नमॊ नमः ॥२०॥
ऒं पद्मकैरवमंदारसुमालिन्यै नमॊ नमः
ऒं सुवर्णकुंभयुग्माभसुकुचायै नमॊ नमः
ऒं रमणीयचतुर्बाहुसंयुक्तायै नमॊ नमः
ऒं कनकांगदकॆयूरभूषितायै नमॊ नमः
ऒं बृहत्सौवर्णसौंदर्यवसनायै नमॊ नमः
ऒं बृहन्नितंबविलसज्जघनयै नमॊ नमः
ऒं सौभाग्यजातसृंगारमध्यमायै नमॊ नमः
ऒं दिव्यभूषणसंदॊहरंजितायै नमॊ नमः
ऒं पारिजातगुणधिक्यपदाब्जायै नमॊ नमः
ऒं सुपद्मरागसंकाशचरणायै नमॊ नमः ॥३०॥
ऒं कामकॊटिमहापद्मपीठस्थायै नमॊ नमः
ऒं श्रीकंठनॆत्रकुमुदचंद्रिकायै नमॊ नमः
ऒं सचामररमावाणॆवीजितायै नमॊ नमः
ऒं भक्तरक्षणदाक्षिण्यकटाक्षायै नमॊ नमः
ऒं भूतॆशालिंगनॊद्भूतपुलंकाग्यै नमॊ नमः
ऒं अनंगजनकापांगवीक्षणायै नमॊ नमः
ऒं ब्रह्मॊपॆंद्रशिरॊरत्नरंजितायै नमॊ नमः
ऒं शचीमुख्यामरवधूसॆवितायै नमॊ नमः
ऒं लीलाकल्पितब्रह्मांडमंडलायै नमॊ नमः
ऒं अमृतादिमहाशक्तिसंवृतायै नमॊ नमः ॥४०॥
ऒं ऎकातपत्रसाम्राज्यदायिकयै नमॊ नमः
ऒं सनकादिसमाराध्यपादुकयै नमॊ नमः
ऒं दॆवर्षिभिस्तूयमानवैभवायै नमॊ नमः
ऒं कलशॊद्भवदुर्वासपूजितायै नमॊ नमः
ऒं मत्तॆभवक्रषड्वक्त्रवत्सलायै नमॊ नमः
ऒं चक्रराजमहायंत्रमध्यवर्तिन्यै नमॊ नमः
ऒं चिदग्निकुंडसंभूतसुदॆहायै नमॊ नमः
ऒं शशांकखंडसंयुक्तमकुटायै नमॊ नमः
ऒं मत्तहंसवधूमंदगमनयै नमॊ नमः
ऒं वंदारुजनसंदॊहवंदितायै नमॊ नमः ॥५०॥
ऒं अंतर्मुखजनानंदफलदायै नमॊ नमः
ऒं पतिव्रतांगनाभीष्टफलदायै नमॊ नमः
ऒं अव्याजकरुणापूरपूरितायै नमॊ नमः
ऒं नितांतसच्चिदानंदसंयुक्तायै नमॊ नमः
ऒं सहस्रसूर्यसंयुक्तप्रकाशायै नमॊ नमः
ऒं रत्नचिंतामणिगृहमध्यस्थायै नमॊ नमः
ऒं हानिवृद्धिगुणाधिक्यरहितायै नमॊ नमः
ऒं महापद्माटवीमध्यनिवासायै नमॊ नमः
ऒं जाग्रत् स्वप्नसुषुप्तीनां साक्षिभूत्यै नमॊ नमः
ऒं महापपौघपापानांविनाशिन्यै नमॊ नमः ॥६०॥
ऒं दुष्टभीतिमहाभीतिभंजनायै नमॊ नमः
ऒं समस्तदॆवदनुजप्रॆरकायै नमॊ नमः
ऒं समस्तहृदयांबॊजनिलयायै नमॊ नमः
ऒं अनाहतमहापद्ममंदिरायै नमॊ नमः
ऒं सहस्रारसरॊजातवासितायै नमॊ नमः
ऒं पुनरावृत्तिरहितपुरस्थायै नमॊ नमः
ऒं वाणीगायत्रीसावित्रीसन्नुतायै नमॊ नमः
ऒं रमाभूमिसुताराध्यपदाब्जायै नमॊ नमः
ऒं लॊपामुद्रार्चितश्रीमच्चरणायै नमॊ नमः
ऒं सहस्ररतिसौंदर्यशरीरायै नमॊ नमः ॥७०॥
ऒं भावनामात्रसंतुष्टहृदयायै नमॊ नमः
ऒं सत्यसंपूर्णविज्ञानसिद्धिदायै नमॊ नमः
ऒं त्रिलॊचनकृतॊल्लासफलदायै नमॊ नमः
ऒं श्रीसुधाब्धिमणिद्वीपमध्यगायै नमॊ नमः
ऒं दक्षाध्वरविनिर्भॆदसाधनायै नमॊ नमः
ऒं श्रीनाथसॊदरीभूतशॊभितायै नमॊ नमः
ऒं चंद्रशॆखरभक्तार्तिभंजनायै नमॊ नमः
ऒं सर्वॊपाधिविनिर्मुक्तचैतन्यायै नमॊ नमः
ऒं नामपारायणाभीष्टफलदायै नमॊ नमः
ऒं सृष्टिस्थितितिरॊधानसंकल्पायै नमॊ नमः ॥८०॥
ऒं श्रीषॊडशाक्षरीमंत्रमध्यगायै नमॊ नमः
ऒं अनाद्यंतस्वयंभूतदिव्यमूर्त्यै नमॊ नमः
ऒं भक्तहंसपरीमुख्यनियॊगायै नमॊ नमः
ऒं मातृमंडलसंयुक्तललितायै नमॊ नमः
ऒं भंडदैत्यमहासत्त्वनाशनायै नमॊ नमः
ऒं क्रूरभंडशिरश्वॆदनिपुणायै नमॊ नमः
ऒं धात्रच्युतसुराधीशसुखदायै नमॊ नमः
ऒं चंडमुंडनिशुंभादिखंडनायै नमॊ नमः
ऒं रक्ताक्षरक्तजिह्वादिशिक्षणायै नमॊ नमः
ऒं महिषासुरदॊर्वीर्यनिग्रहायै नमः ॥९०॥
ऒं अभ्रकॆशमहॊत्साहकारणायै नमॊ नमः
ऒं महॆशयुक्तनटनतत्परायै नमॊ नमः
ऒं निजभर्तृमुखांभॊजचिंतनायै नमॊ
नमः
ऒं वृषभध्वजविज्ञानभावनायै नमॊ नमः
ऒं जन्ममृत्युजरारॊगभंजनायै नमॊ नमः
ऒं विधॆयमुक्तविज्ञानसिद्धिदायै नमॊ नमः
ऒं कमक्रॊधादिषड्वर्गनाशनायै नमॊ नमः
ऒं राजराजार्चितपदसरॊजायै नमॊ नमः
ऒं सर्ववॆदांतसंसिद्धसुतत्त्वायै नमॊ नमः
ऒं श्रीवीरभक्तविज्ञाननिधानयै नमॊ नमः ॥१००॥
ऒं अशॆषदुष्टदनुजसूदनायै नमॊ नमः
ऒं साक्षाच्छ्रीदक्षिणामूर्तिमनॊज्ञायै नमॊ नमः
ऒं हयमॆधाग्रसंपूज्यमहिमायै नमॊ नमः
ऒं दक्षप्रजापतिसुतावॆषाढ्यायै नमॊ नमः
ऒं सुमबाणॆक्षुकॊदंडमंडितायै नमॊ नमः
ऒं नित्ययौवनमांगल्यमंगळायै नमॊ नमः
ऒं महादॆवसमायुक्तशरीरायै नमॊ नमः
ऒं चतुर्विंशतितत्तैक्यस्वरूपायै नमॊ नमः
॥ इति श्री ललिता अष्टॊत्तर शतनामावळि संपूर्णं ॥
No comments:
Post a Comment