। श्री विष्णु अष्टॊत्तर शतनामावळि ।
ऒं कृष्णाय नमः
ऒं कॆशवाय नमः
ऒं कॆशिशत्रवॆ नमः
ऒं सनातनाय नमः
ऒं कंसारयॆ नमः
ऒं धॆनुकारयॆ नमः
ऒं शिशुपालरिपवॆ नमः
ऒं प्रभवॆ नमः
ऒं यशॊदानंदाय नमः
ऒं शौरयॆ नमः ॥१०॥
ऒं पुंडरीकनिभॆक्षणाय नमः
ऒं दामॊदराय नमः
ऒं जगन्नाथाय नमः
ऒं जगत्कर्त्रॆ नमः
ऒं जगत्प्रियाय नमः
ऒं नारायणाय नमः
ऒं बलिध्वंसिनॆ नमः
ऒं वामनाय नमः
ऒं आदितिनंदाय नमः
ऒं विष्णवॆ नमः ॥२०॥
ऒं यदुकुलश्रॆष्ठाय नमः
ऒं वासुदॆवाय नमः
ऒं वसुप्रदाय नमः
ऒं अनंताय नमः
ऒं कैटभारयॆ नमः
ऒं मल्लजितॆ नमः
ऒं नरकांतकाय नमः
ऒं अच्युताय नमः
ऒं श्रीधराय नमः
ऒं श्रीमतॆ नमः ॥३०॥
ऒं श्रीपतयॆ नमः
ऒं पुरुषॊत्तमाय नमः
ऒं गॊविंदाय नमः
ऒं वनमालिनॆ नमः
ऒं हृषीकॆशाय नमः
ऒं अखिलार्तिघ्नॆ नमः
ऒं नृसिंहाय नमः
ऒं दैत्यशत्रवॆ नमः
ऒं मत्स्यदॆवाय नमः
ऒं जगन्मयाय नमः ॥४०॥
ऒं भूमिधारिणॆ नमः
ऒं महाकूर्माय नमः
ऒं वराहाय नमः
ऒं पृथिवीपतयॆ नमः
ऒं वैकुंठाय नमः
ऒं पितवाससॆ नमः
ऒं चक्रपाणयॆ नमः
ऒं गदाधराय नमः
ऒं शंखभृतॆ नमः
ऒं पद्मपाणयॆ नमः ॥५०॥
ऒं नंदिकिनॆ नमः
ऒं गरुडध्वजाय नमः
ऒं चतुर्भुजाय नमः
ऒं महासत्वाय नमः
ऒं महाबुद्धयॆ नमः
ऒं महाभुजाय नमः
ऒं महॊत्सवाय नमः
ऒं महातॆजसॆ नमः
ऒं महाबाहुप्रियाय नमः
ऒं प्रभवॆ नमः ॥६०॥
ऒं विष्वक्सॆनाय नमः
ऒं शार्ङ्गणॆ नमः
ऒं पद्मनाभाय नमः
ऒं जनार्दनाय नमः
ऒं तुलसीवल्लभाय नमः
ऒं अपाराय नमः
ऒं परॆशाय नमः
ऒं परमॆश्वराय नमः
ऒं परमक्लॆशहारिणॆ नमः
ऒं परत्रसुखदाय नमः ॥७०॥
ऒं परसमऐ नमः
ऒं हृदयस्थाय नमः
ऒं अंबरस्थाय नमः
ऒं अयाय नमः
ऒं मॊहदाय नमः
ऒं मॊहनाशनाय नमः
ऒं समस्तपातकध्वंसिनॆ नमः
ऒं महाबलबलांतकाय नमः
ऒं रुक्मिणीरमणाय नमः
ऒं रुक्मिप्रतिज्ञाखंडनाय नमः ॥८०॥
ऒं महतॆ नमः
ऒं दामबद्धाय नमः
ऒं क्लॆशहारिणॆ नमः
ऒं गॊवर्धनधराय नमः
ऒं हरयॆ नमः
ऒं पूतनारयॆ नमः
ऒं मुष्टिकारयॆ नमः
ऒं यमलर्जुनभंजनाय नमः
ऒं उपॆंद्राय नमः
ऒं विश्वमूर्तयॆ नमः ॥९०॥
ऒं व्यॊमपादाय नमः
ऒं सनातनाय नमः
ऒं परमात्मनॆ नमः
ऒं परब्रह्मणॆ नमः
ऒं प्रणतार्तिविनाशनाय नमः
ऒं त्रिविक्रमाय नमः
ऒं महामायाय नमः
ऒं यॊगविदॆ नमः
ऒं विष्टरश्रवसॆ नमः
ऒं श्रीनिधयॆ नमः ॥१००॥
ऒं श्रीनिवासाय नमः
ऒं यज्ञभॊक्त्रॆ नमः
ऒं सुखप्रदाय नमः
ऒं यज्ञॆश्वराय नमः
ऒं रावणारयॆ नमः
ऒं प्रलंबघ्नाय नमः
ऒं अक्षयाय नमः
ऒं अव्ययाय नमः
॥ इति श्री विष्णु अष्टॊत्तर शतनामावळि संपूर्णं ॥
No comments:
Post a Comment