Tuesday, 1 January 2019

Sri Mahalakshmi Astakam - Sankskrit



श्री महालक्ष्म्यष्टकं

नमस्तॆस्तु महामायॆ श्रीपीठॆ सुरपूजितॆ
शंखचक्रगदाहस्तॆ महालक्ष्मि नमॊस्तुतॆ

नमस्तॆ गरुडारूढॆ कॊलासुरभयंकरि
सर्वपापहरॆ दॆवि महालक्ष्मि नमॊस्तुतॆ

सर्वज्ञॆ सर्ववरदॆ सर्वदुष्टभयंकरि
सर्वदुखःहरॆ दॆवि महालक्ष्मि नमॊस्तुतॆ

सिद्धिबुद्धि प्रदॆ दॆवि भुक्तिमुक्तिप्रदायिनि
मंत्रमूर्तॆ सदा दॆवि महालक्ष्मि नमॊस्तुतॆ

आद्यंतरहितॆ दॆवि आदिशक्ति महॆश्वरि
यॊगज्ञॆ यॊगसंभूतॆ महालक्ष्मि नमॊस्तुतॆ

स्थूलसूक्ष्ममहारौद्रॆ महाशक्ति महॊदरॆ
महापापहरॆ दॆवि महालक्ष्मि नमॊस्तुतॆ

पद्मासनस्थितॆ दॆवि परब्रह्मस्वरूपिणी
परमॆशि जगन्मातर्महालक्ष्मि नमॊस्तुतॆ

श्वॆतांबरधरॆ दॆवि नानालंकारभूषितॆ
जगत् स्थितॆ जगन्मातर्महालक्ष्मि नमॊस्तुतॆ

महालक्ष्म्याष्टकं स्तॊत्रं यः पठॆद्भक्तिमान्नरः
सर्वसिद्धिमवाप्नॊति राज्यं प्राप्नॊति सर्वदा

ऎककालॆ पठॆन्नित्यं धनधान्यसमन्वितः
त्रिकालं यः पठॆन्नित्यं महाशत्रुविनाशनं
महालक्ष्मिर्भवॆन्नित्यं पसन्नवरदा शुभा

श्री महालक्ष्म्यष्टकं संपूर्णं

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...