| लिंगाष्टकं ।
प्रह्ममुरारिसुरार्चितलिंगं
निर्मलभासितशॊभितलिंगं ।
जन्मजदुःखविनाशकलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥१॥
दॆवमुनिप्रवरार्चितलिंगं
कामदहं करुणाकरलिंगं ।
रावणदर्प विनाशक लिंगं
तत्प्रणमामि सदाशिवलिंगं ॥२॥
सर्वसुगंधसुलॆपितलिंगं
बुद्धिविवर्धनकारणलिंगं ।
सिद्धिसुरासुरवंदितलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥३॥
कनकमहामणिभूषितलिंगं
फणिपतिवॆष्टितशॊभितलिंगं ।
दक्षसुयज्ञविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥४॥
कुंकुमचंदनलॆपितलिंगं
पंकजहारसुशॊभितलिंगं ।
संचितपापविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥५॥
दॆवगणार्चितसॆवितलिंगं
भावैर्भक्तिभिरॆव च लिंगं ।
दिनकरकॊटिप्रभाकरलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥६॥
अष्टदलॊपरिवॆष्टितलिंगं
सर्वसमुद्भवकारणलिंगं ।
अष्टदरिद्रविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥७॥
सुरागुरुसुरवरपूजितलिंगं
सुरवनपुष्पसदार्चितलिंगं ।
परमपदं परमात्मकलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥८॥
लिंगाष्टकमिदं पुण्यं यः पठॆच्छिवसन्निधौ ।
शिवलॊकमवाप्नॊति शिवॆन सहमॊदतॆ ॥
॥श्री लिंगाष्टकं संपूर्णं ॥
No comments:
Post a Comment