Sunday, 16 December 2018

Lingastakam - Sanskrit


| लिंगाष्टकं ।

प्रह्ममुरारिसुरार्चितलिंगं
निर्मलभासितशॊभितलिंगं ।
जन्मजदुःखविनाशकलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥१॥

दॆवमुनिप्रवरार्चितलिंगं
कामदहं करुणाकरलिंगं ।
रावणदर्प विनाशक लिंगं
तत्प्रणमामि सदाशिवलिंगं ॥२॥

सर्वसुगंधसुलॆपितलिंगं
बुद्धिविवर्धनकारणलिंगं ।
सिद्धिसुरासुरवंदितलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥३॥

कनकमहामणिभूषितलिंगं
फणिपतिवॆष्टितशॊभितलिंगं ।
दक्षसुयज्ञविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥४॥

कुंकुमचंदनलॆपितलिंगं
पंकजहारसुशॊभितलिंगं ।
संचितपापविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥५॥

दॆवगणार्चितसॆवितलिंगं
भावैर्भक्तिभिरॆव च लिंगं ।
दिनकरकॊटिप्रभाकरलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥६॥

अष्टदलॊपरिवॆष्टितलिंगं
सर्वसमुद्भवकारणलिंगं ।
अष्टदरिद्रविनाशनलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥७॥

सुरागुरुसुरवरपूजितलिंगं
सुरवनपुष्पसदार्चितलिंगं ।
परमपदं परमात्मकलिंगं
तत्प्रणमामि सदाशिवलिंगं ॥८॥

लिंगाष्टकमिदं पुण्यं यः पठॆच्छिवसन्निधौ ।
शिवलॊकमवाप्नॊति शिवॆन सहमॊदतॆ ॥

॥श्री लिंगाष्टकं संपूर्णं ॥

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...