। गुर्वाष्टकं ।
शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मॆरुतुल्यं ।
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥१॥
कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं भांधवाः सर्वमॆतद्धि जातं ।
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥२॥
षडंगादिवॆदॊ मुखॆ शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करॊति ।
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥३॥
विदॆशॆषु मान्यः स्वदॆशॆषु धनः
सदाचारवृत्तॆषु मुत्तॊ न चान्यः ।
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥४॥
क्षमामंडलॆ भूपभूपालबृंदैः
सदा सॆवितं यस्य पादारविंदं ।
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥५॥
यशॊ मॆ गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करॆ यत्प्रसादात् ।
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥६॥
न भॊगॆ न यॊगॆ न वा वाजिराजौ
न कांतामुखॆ नैव वित्तॆषु चित्तं
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥७॥
अरण्यॆ न वा स्वस्य गॆहॆ न कार्यॆ
न दॆहॆ मनॊ वर्ततॆ मॆ तनर्घ्यॆ
मनश्चॆन्न लग्नं गुरॊरंघ्रिपद्मॆ
ततः किं ततः किं ततः किं ततः किं ॥८॥
गुरॊरष्टकं यः पठॆत्पुण्यदॆही
यतिर्भूपतिर्ब्रह्मचारी च गॆही ।
लभॆद्वांछितार्थं पदं ब्रह्मसंज्ञं
गुरॊरुक्तवाक्यॆ मनॊ यस्य लग्नं ॥९॥
No comments:
Post a Comment