। श्री आंजनॆय अष्टॊत्तर शतनामावळि ।
ऒं श्री आंजनॆयाय नमः
ऒं महावीराय नमः
ऒं हनुमतॆ नमः
ऒं मारुतात्मजाय नमः
ऒं तत्त्वज्ञानप्रदाय नमः
ऒं सीतादॆवीमुद्राप्रदायकाय नमः
ऒं आशॊकवनिकाच्छॆत्तॆ नमः
ऒं सर्वमायाविभंजनाय नमः
ऒं सर्वबंधविमॊक्त्रॆ नमः
ऒं रक्षॊविध्वंसकारकाय नमः ॥१०॥
ऒं परविद्यापरिहाराय नमः
ऒं परशौर्यविनाशनाय नमः
ऒं परमंत्रनिराकर्त्रॆ नमः
ऒं परयंत्रप्रभॆदकाय नमः
ऒं सर्वग्रहविनाशिनॆ नमः
ऒं भीमसॆनसहायकृतॆ नमः
ऒं सर्वदुःखहराय नमः
ऒं सर्वलॊकचारिणॆ नमः
ऒं मनॊजवाय नमः
ऒं पारिजातद्रुममूलस्थाय नमः ॥२०॥
ऒं सर्वमंत्रस्वरूपवतॆ नमः
ऒं सर्वतंत्रस्वरूपिणॆ नमः
ऒं सर्वयंत्रात्मकाय नमः
ऒं कपीश्वराय नमः
ऒं महाकायाय नमः
ऒं सर्वरॊगहराय नमः
ऒं प्रभवॆ नमः
ऒं बलसिद्धिकराय नमः
ऒं सर्वविद्यासंपत्व्रदायकाय नमः
ऒं कपिसॆनानायकाय नमः ॥३०॥
ऒं भविष्यच्चुतुराननाय नमः
ऒं कुमारब्रह्मचारिणॆ नमः
ऒं रत्नकुंडलदीप्तिमतॆ नमः
ऒं चंचलद्वालसन्नद्धलंबमानशिखॊज्वलाय नमः
ऒं गंधर्वविद्यातत्त्वज्ञाय नमः
ऒं महाबलपराक्रमाय नमः
ऒं कारागृहविमॊक्त्रॆ नमः
ऒं शृंखलाबंधमॊचकाय नमः
ऒं सागरॊत्तारकाय नमः
ऒं प्राज्ञाय नमः ॥४०॥
ऒं रामदूताय नमः
ऒं प्रतापवतॆ नमः
ऒं वानराय नमः
ऒं कॆसरीसुताय नमः
ऒं सीताशॊकनिवारणाय नमः
ऒं अंजनागर्भसंभूताय नमः
ऒं बालार्कसदृशाननाय नमः
ऒं विभीषणप्रियकराय नमः
ऒं दशग्रीवकुलांतकाय नमः
ऒं लक्ष्मणप्राणदात्रॆ नमः ॥५०॥
ऒं वज्रकायाय नमः
ऒं महाद्युतयॆ नमः
ऒं चिरंजीविनॆ नमः
ऒं रामभक्ताय नमः
ऒं दैत्यकार्यविघातकाय नमः
ऒं अक्षहंत्रॆ नमः
ऒं कांचनाभाय नमः
ऒं पंचवक्त्राय नमः
ऒं महातपसॆ नमः
ऒं लंकिनीभंजनाय नमः ॥६०॥
ऒं श्रीमतॆ नमः
ऒं सिंहिकाप्राणभंजनाय नमः
ऒं गंधमादनशैलस्थाय नमः
ऒं लंकापुरविदाहकाय नमः
ऒं सुग्रीवसचिवाय नमः
ऒं धीराय नमः
ऒं शूराय नमः
ऒं दैत्यकुलांतकाय नमः
ऒं सुरार्चिताय नमः
ऒं महातॆजसॆ नमः ॥७०॥
ऒं रामचूडामणिप्रदाय नमः
ऒं कामरूपिणी नमः
ऒं पिंगळाक्षाय नमः
ऒं वार्धिमैनाकपूजिताय नमः
ऒं कबळीकृतमार्तांडमंडलाय नमः
ऒं विजितॆंद्रियाय नमः
ऒं रामसुग्रीवसंधात्रॆ नमः
ऒं महिरावणमर्दनाय नमः
ऒं स्पटिकाभाय नमः
ऒं वागधीशाय नमः ॥८०॥
ऒं नवव्याकृतिपंडिताय नमः
ऒं चतुर्बाहवॆ नमः
ऒं दीनबंधवॆ नमः
ऒं महात्मनॆ नमः
ऒं भक्तवत्सलाय नमः
ऒं संजीवनगाहर्त्रॆ नमः
ऒं शुचयॆ नमः
ऒं वाग्मिनॆ नमः
ऒं दृढव्रताय नमः
ऒं कालनॆमिप्रमथनाय नमः ॥९०॥
ऒं हरिमर्कटमर्कटाय नमः
ऒं दांताय नमः
ऒं शांताय नमः
ऒं प्रसन्नात्मनॆ नमः
ऒं शतकंठमदापहृतॆ नमः
ऒं यॊगिनॆ नमः
ऒं रामकथालॊलाय नमः
ऒं सीतान्वॆषपंडिताय नमः
ऒं वज्रदंष्ट्राय नमः
ऒं वज्रनखाय नमः ॥१००॥
ऒं रुद्रवीर्र्यसमुद्भवाय नमः
ऒं इंद्रजित्प्रहितामॊघब्रह्मास्त्रविनिवारकाय नमः
ऒं पार्थद्वजाग्रसंवासिनॆ नमः
ऒं शरपंजरभॆदकाय नमः
ऒं दशबाहवॆ नमः
ऒं लॊकपूज्याय नमः
ऒं जांबवत्प्रीतवर्धनाय नमः
ऒं सीतासमॆतश्रीरामपादसॆवादुरंधराय नमः
॥ इति श्री आंजनॆय अष्टॊत्तर शतनामावळि संपूर्णं ॥
No comments:
Post a Comment