। गौरीदशकं ।
लीलालब्धस्थापितलुप्ताखिललॊकां
लॊकातीतैर्यॊगिभिरंतश्चिरमृग्यां ।
बालादित्यश्रॆणिसमानद्युतिपुंजां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥१॥
प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्तॆ निर्वृतिकाष्ठां कलयंतीं ।
सत्यज्ञाननंदमयीं तां तनुरूपां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥२॥
चंद्रापीडानंदितमंदस्मितवक्त्रां
चंद्रापीडालंकृतनीलालकभारां ।
इंद्रॊपॆंद्राद्यर्चितपादांबुजयुग्मां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥३॥
आदिक्षांतामक्षरमूर्त्या विलसंतीं
भूतॆ भूतॆ भूतकदंबप्रसवित्रीं ।
शब्दब्रह्मानंदमयीं तां तटिदाभां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥४॥
मूलाधारादुत्थितवीथ्याविधिरंध्रं
सौरं चांद्रं व्याप्य विहारज्वलितांगीं ।
यॆयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥५॥
नित्यः शुद्धॊ निष्कल ऎकॊ जगदीशः
साक्षी यस्याः सर्गविधौ संहरणॆ च ।
विश्वत्राणक्रीडनलॊलां शिवपत्नीं
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥६॥
यस्याः कुक्षौ लीनमखंडं जगदंडं
भूयॊ भूयः प्रादुरभूदुत्थितमॆव ।
पत्या सार्धं तां रजताद्रौ विहरंतीं
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥७॥
यस्यामॊतं प्रॊतमशॆषं मणिमाला
सूत्रॆ यद्वत् क्वापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥८॥
नानाकारैः शक्तिकदंबैर्भुवनानि
व्याप्य स्वैरं क्रीडति यॆयं स्वयमॆका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥९॥
आशापाशक्लॆशविनाशं विदधानां
पादांभॊजध्यानपराणां पुरुषाणां ।
ईशामीशार्धांगहरां तामभिरामां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥१०॥
प्रातःकालॆ भावविशुद्धः प्रणिदानात्
भक्त्या नित्यं जल्पति गौरिदशकं यः ।
वाचां सिद्धिं संपदमग्र्यां शिवभक्तं
तस्यावश्यं पर्वतपुत्री विदधाति ॥११॥
No comments:
Post a Comment