Tuesday, 25 December 2018

Sri Gowri Dashakam - Sanskrit




गौरीदशकं

लीलालब्धस्थापितलुप्ताखिललॊकां
लॊकातीतैर्यॊगिभिरंतश्चिरमृग्यां
बालादित्यश्रॆणिसमानद्युतिपुंजां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥१॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्तॆ निर्वृतिकाष्ठां कलयंतीं
सत्यज्ञाननंदमयीं तां तनुरूपां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥२॥

चंद्रापीडानंदितमंदस्मितवक्त्रां
चंद्रापीडालंकृतनीलालकभारां
इंद्रॊपॆंद्राद्यर्चितपादांबुजयुग्मां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥३॥

आदिक्षांतामक्षरमूर्त्या विलसंतीं
भूतॆ भूतॆ भूतकदंबप्रसवित्रीं
शब्दब्रह्मानंदमयीं तां तटिदाभां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥४॥

मूलाधारादुत्थितवीथ्याविधिरंध्रं
सौरं चांद्रं व्याप्य विहारज्वलितांगीं
यॆयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥५॥

नित्यः शुद्धॊ निष्कल ऎकॊ जगदीशः
साक्षी यस्याः सर्गविधौ संहरणॆ
विश्वत्राणक्रीडनलॊलां शिवपत्नीं
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥६॥

यस्याः कुक्षौ लीनमखंडं जगदंडं
भूयॊ भूयः प्रादुरभूदुत्थितमॆव
पत्या सार्धं तां रजताद्रौ विहरंतीं
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥७॥

यस्यामॊतं प्रॊतमशॆषं मणिमाला
सूत्रॆ यद्वत् क्वापि चरं चाप्यचरं
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥८॥

नानाकारैः शक्तिकदंबैर्भुवनानि
व्याप्य स्वैरं क्रीडति यॆयं स्वयमॆका
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥९॥

आशापाशक्लॆशविनाशं विदधानां
पादांभॊजध्यानपराणां पुरुषाणां
ईशामीशार्धांगहरां तामभिरामां
गौरीमंबामंबुरुहाक्षीमहमीडॆ ॥१०॥

प्रातःकालॆ भावविशुद्धः प्रणिदानात्
भक्त्या नित्यं जल्पति गौरिदशकं यः
वाचां सिद्धिं संपदमग्र्यां शिवभक्तं
तस्यावश्यं पर्वतपुत्री विदधाति ॥११॥

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...