Sunday, 16 December 2018

Sri Ganesha Pancharatna Stotram - Sanskrit

 श्री गणॆशपंचरत्नस्तॊत्रं

मुदाकरात्तमॊदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलॊकरक्षकं ।
अनायकैकनायकं विनाशितॆभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकं ॥१॥

नतॆतरातिभीकरं नवॊदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरं ।
सुरॆश्वरं निधीश्वरं गजॆश्वरं गणॆश्वरं
महॆश्वरं तमाश्रयॆ परात्परं निरंतरं ॥२॥

समस्तलॊकशंकरं निरस्तदैत्यकुंजरं
दरॆतरॊदरं वरं वरॆभवक्त्रमक्षरं ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करॊमि भास्वरं ॥३॥

अकिंचनार्तिमार्जनं चिरंतनॊक्तिभाजनं
पुरारिपूर्वनंदनं सुरारिगर्वचर्वणं ।
प्रपंचनाशभीषणं धनंजयादिभूषणं
कपॊलदानवारणं भजॆ पुराणवारणं ॥४॥

नितांतकांतदंतकांतिमंतकांतकात्मजं
अचिंत्यरूपमंतहीनमंतरायकृंतनं ।
हृदंतरॆ निरंतरं वसंतमॆव यॊगिनां
तमॆकदंतमॆव तं विचिंतयामि संततं ॥५॥

महागणॆशपंचरत्नमादरॆण यॊन्वहं
प्रजल्पति प्रभातकॆ हृदि स्मरन् गणॆश्वरं ।
अरॊगतामदॊषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सॊचिरात् ॥६॥

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...