Sunday, 16 December 2018

Sri Venkatesha Stuti - Sanskrit



। श्री वेंकटॆश स्तुति ।

कमलाकुच चूचुक कुंकुमतॊ नियतारणि तातुल नीलतनॊ ।
कमलायतलॊचन लॊकपतॆ विजयीभव वॆंकटशैलपतॆ ॥१॥
सचतुर्मुख षण्मुख पंचमुख प्रमुखाखिल दैवत मौळिमणॆ ।
शरणगतवत्सल सारनिधॆ परिपालय मांवृषशैलपतॆ ॥२॥
अति वेलतया तव दुर्विषसै अनुवॆलकृतैरपराधशतै: ।
भरितं त्वरितं वृषतैलपतॆ परयकृपया परिपाहि हरॆ ॥३॥
अधि वॆंकटशैलमुदारमतॆ जनताभिमताधिक दानरतात् ।
परदॆवतमागदिदास्निगमै: कमलादयितान्नपरंकलयॆ ॥४॥
कलवॆणु गॊपदधू शतकॊटि वृतात् स्मरकॊटि समात् ।
प्रतिवल्लभिकाभिमतात् सुकृतात् वसुदॆव सुतान्नपरंकलयॆ ॥५॥
अभिराम गुणाकर दाशरथॆ जगदॆक धनुर्धरधीरमतॆ ।
रघुनायकरामरमॆशविभॊ वरदॊभवदॆव दयाजलदॆ ॥६॥
अवनीतनया कमनॊयकरं रजनीकर चारमुखांबुरुहं ।
रजनीचरराजतमोमिहिरं महनीयमहं रघुराममयॆ ॥७॥
सुमुखं सुहृदं सुलभं सुखदं स्वनुजंचसुहाय ममॊघशरं ।
अपहायरघॊद्वह मन्यमहं नकथंचन कंचनजातुभजॆ॥८॥
विनावॆंकटॆशं ननाथॊननाथ सदा वॆंकटॆशं स्मरामि स्मरामि ।
हरॆ वॆंकटॆशं प्रसीद प्रसीद प्रियं वॆंकटॆश प्रयच्छ प्रयच्छ ॥९॥
अहं दोरतस्तॆ पदांभॊज युग्म प्रणामॆच्छयागत्यसॆवां करॊमि
सकृत्सॆवयानित्यसॆवा फलंत्वं प्रयच्छ प्रभॊ वॆंकटॆश ॥१०॥
अज्ञानिनामयादॊषान शॆषान्विहितान् हरे ।
क्षमस्वत्वं क्षमस्वत्वं शॆषशैल शिखामणॆ ॥११।

॥ श्री वेंकटॆश स्तुति संपूर्णं॥

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...