Sunday, 16 December 2018

Sri Rama Dhyanam - Sanskrit



। श्रीराम ध्यानं ।

वॆदवॆद्यॆ परॆ पुंसि जातॆ दशरथात्मजॆ ।
वॆदः प्राचॆतसादासीत् साक्षाद्रामायणात्मना ॥

कूजंतं रामरामॆति मधुरं मधुराक्षरं ।
आरुह्य कविताशाखां वंदॆ वाल्मीकिकॊकिलं ॥
वाल्मिकॆर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन् रामकथानादं कॊ न याति परां गतिं ॥
---------------------------------------------------------
। स्तवः ।

वणानामर्थसंघानां रसानां छंदसामपि ।
मंगलानां च कर्तारौ वंदॆ वाणीविनायकौ ॥

भवानीशंकरौ वंदॆ श्रद्धाविश्वासरूपिणौ ।
याभ्यां विना न पश्यंति सिद्धाः स्वांतस्थमीश्वरं ॥

वंदॆ बॊधमयं नित्यं गुरुं शंकररूपिणं ।
यमाश्रितॊ हि वक्रॊपि चंद्रः सर्वत्र वंद्यतॆ ॥

सीतारामगुणग्रामपुण्यारण्यविहारिणौ ।
वंदॆ विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ ॥

उद्भवस्थितिसंहारकारिणीं क्लॆशहारिणीं ।
सर्वश्रॆयस्करीं सीतां नतॊहं रामवल्लभां ॥

यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदॆवासुराः
यत्सत्त्वादमृशैव भाति रज्जौ यथाहॆर्भ्रमः ।
यत्पादप्लवमॆकमॆव हि भवांभॊधॆस्तितीर्षावतां
वंदॆहं तमशॆषकारणपरं रामाख्यामीशं हरिं ॥

प्रसन्नतां या न गताभिषॆकतस्तथा न मम्लॆवनवासदुःखतः ।
मुखांबुजश्री रघुनंदनस्य मॆ सदास्तु सा मंजुलमंगलप्रदा ॥
नीलांबुजश्यामलकॊमलांगं सीतासमारॊपितवामभागं ।
पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथं ॥

मूलं धर्मर्तरॊर्विवॆकजलधॆः पूर्णॆंदुमानंदनं
वैराग्यांबुजभास्करं ह्यघघनध्वांतापहं तापहं ।
मॊहांभॊधरपूगपाटनविधौ स्वः संभवं शंकरं
वंदॆ ब्रह्मकुलं कलंकशमनं श्री रामभूपप्रियं ॥

सांद्रानंदप यॊदसौभगतनुं पीतांबरं सुंदरं
पाणौ बाणशरासनं कटिलसत्तूणीरभारं वरं ।
राजीवायतलॊचनं ध्रूतजटाजूटॆन संशॊभितं
सीतालक्ष्मणसंयुतं पथिगतं रामाभिरामं भजॆ ॥

कुंदॆदीवरसुंदरावतिबलौ विज्ञानधामावुभौ
शॊभाढ्यौ वरधन्विनौ श्रुतिनुतौ गॊविप्रवृंदप्रियौ ।
मायामानुषरूपिणौ रघुवरौ सद्धर्मवर्मौ हि तौ
सीतान्वॆषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः ॥

ब्रह्मांभॊधिसमुध्भवं कलिमलप्रध्वंसनं चाव्ययं
श्रीमच्छंभुमुखॆंदुसुंदरवरॆ संशॊभितं सर्वदा ।
संसारामयभॆषजं सुखकरं श्रीजानकीजीवनं
धन्यास्तॆ कृतिनः पिबंति सततं श्रीरामनामामृतं ॥

शांतं शाश्वतमप्रमॆयमनघं निर्वाणशांतिप्रदं
ब्रह्माशंभुफणींद्रसॆव्यमनिशं वॆदांतवॆद्यं विभुं ।
रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं
वंदॆहं करुणाकरं रघुवरं भूपालचूडामणिं ॥

कॆकीकंठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नं
शॊभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नं ।
पाणौ नाराचचापं कपिनिकरयुतं बंधुना सॆव्यमानं
न्ॐईड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामं ॥

आर्तानामार्तिहंतारं भीतानां भयनाशनं
द्विषतां कालदंडं तं रामचंद्रं नमाम्यहं ।
श्रीराघवं दशरथात्मजमप्रमॆयं सीतापतिं रघुकुलान्वयरत्नदीपं
आजानुबाहुमरविंददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥

वैदॆहीसहितं सुरद्रुमतलॆ हैमॆ महामंडपॆ
मध्यॆपुष्पकमासनॆ मणिमयॆ वीरासनॆ सुस्थितं ।
अग्रॆ वाचयति प्रभंजनसुतॆ तत्त्वं मुनिभ्यः परं
व्याख्यांतं भरतादिभिः परिवृतं रामं भजॆ श्यामलं ॥

॥ श्री गुरुभ्यॊ नमः हरिः ऒं ॥
---------------------------------------------------------
। स्तवः ।

कनकांबर कमलासन जनकाखिल धाम
सनकादिक मुनिमानस सदनानघ भूम
शरणगत सुरनायक चिरकामित काम
धरणीतल तरण दशरथनंदन राम
सिशिताशन वनितावध जगदानंद राम
कुशिकात्मज मुखरक्षण चिरकाद्भुत राम
धनिगौतम गृहिणीस्वजदघ मॊचन राम
मुनिमंडल बहुमानित पदपावन राम
स्मरशासन सुशरासन लघुभंजन राम
नरनिर्जर जनरंजन सीतापति राम
कुसुमायुध तनुसुंदर कमलानन राम
वसुमानित बृगुसंभव मदमर्दन राम
करुणारस वरुणालय नतवत्सल राम
शरणं तव चरणं भवहरणं मम राम

॥ श्री गुरुभ्यॊ नमः हरिः ऒं ॥
---------------------------------------------------------
। प्रणामः ।

आपदामपहर्तारं दातारं सर्वसंपदां ।
लॊकाभिरामं श्रीरामं भूयॊ भूयॊ नमाम्यहं ॥

रामाय रामचंद्राय रामभद्राय वॆधसॆ ।
रघुनाथाय नाथाय सीतायः पतयॆ नमः ॥

अतुलितबलधामं स्वर्णशैलाभदॆहं
धनुजवनकृशानुं ज्ञानिनामग्रगण्यं ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिवरदूतं वातनातं नमामि ॥

गॊष्पदीकृतवारीशं मशकीकृतराक्षसं ।
रामायणमहामालारत्नं वंदॆनिलात्मजं ॥

अंजनानंदनं वीरं जानकीशॊकनाशनं ।
कपीशमक्षहंतारं वंदॆ लंकाभयंकरं ॥

उल्लंघ्य सिंधॊः सलिलं सलीलं यः शॊकवह्निं जनकात्मजायाः ।
आदाय तॆनैव ददाह लंकां नमामि तं प्रांजलिरांजनॆयं ॥

मनॊजवं मारुततुल्यवॆगं जितॆंद्रियं बुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥

आम्जनॆयमतिपाटलाननं कांचनाद्रिकमनीयविग्रहं ।
पारिजाततरमूलवासिनं भावयामि पवमाननंदनं ॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकांजलिं ।
बाष्पवारिपरिपूर्णलॊचनं मारुतिं नमत राक्षसांतकं ॥

॥ श्री गुरुभ्यॊ नमः हरिः ऒं ॥
---------------------------------------------------------
। मंगलं ।

मंगलं कॊसलॆंद्राय महनीयगुणाब्धयॆ ।
चक्रवर्तितनूजाय सार्वभ्ॐआय मंगलं ॥१॥

वॆदवॆदांतवॆद्याय मॆघश्यामलमूर्तयॆ ।
पुंसां मॊहनरूपाय पुण्यश्लॊकाय मंगलं ॥२॥

विश्वामित्रांतरंगाय मिथिलानगरीपतॆः ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलं ॥३॥

पितृभक्ताय सततं भ्रातृभिः सह सीतया ।
नंदिताखिललॊकाय रामभद्राय मंगलं ॥४॥

त्यक्तसाकॆतवासाय चित्रकूटविहारिणॆ ।
सॆव्याय सर्वयमीनां धीरॊदाराय मंगलं ॥५॥

स्ॐइत्रिणा च जानक्या चापबाणासिधारिणॆ ।
संसॆव्याय सदा भक्त्या स्वामिनॆ मम मंगलं ॥६॥

दंडकारण्यवासाय खंडितामरशत्रवॆ ।
गृदृराजाय भक्ताय मुक्तिदायास्तु मंगलं ॥७॥

सादरं शबरिदत्तफलमूलाभिलाषिणॆ ।
सौलभ्यपरिपूर्णाय सत्त्वॊद्रिक्ताय मंगलं ॥८॥

हनुमत्सववॆताय हरीशाभीष्टदायिनॆ ।
वालिप्रमथनायास्तु महाधीराय मंगलं ॥९॥

श्रीमतॆ रघुवीराय सॆतूल्लंघितसिंधवॆ ।
जितराक्षसराजाय रामभद्राय मंगलं ॥१०॥

आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मंगलं ॥११॥

मंगलाशासनपरैर्मदाचार्यपुरॊगमैः ।
सर्वैश्चपूर्वैराचार्यैःसत्कृतायास्तु मंगलं ॥१२॥

॥ श्री गुरुभ्यॊ नमः हरिः ऒं ॥

2 comments:

  1. Truly appreciate your efforts to make this available on line. However respected soul, there are many omissions and spelling mistakes in these texts. The texts need to be edited, omitted words need to added appropriately.🙇‍♀️🙇‍♀️🙇‍♀️🙏🏼🙏🏼🙏🏼

    ReplyDelete
  2. Truly appreciate your efforts to make this available on line. However respected soul, there are many omissions and spelling mistakes in these texts. The texts need to be edited, omitted words need to added *be* appropriately.🙇‍♀️🙇‍♀️🙇‍♀️🙏🏼🙏🏼🙏🏼

    ReplyDelete

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...