Tuesday, 1 January 2019

Sri Yantrodharaka Stotra - Sanskrit


श्री यंत्रॊद्धारक स्तॊत्रं

नमामि दूतं रामस्य सुखदं सुरद्रुमं
पीनवृत्तमहाबाहुं सर्वशत्रुनिवारणं ॥१॥

नानारत्नसमायुतं कुंडलादिविराजितं
सर्वदाभीष्टदातारं सतां वै दृढमाहवॆ ॥२॥

वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौसदा
तुंगांबॊधितरंगस्य वातॆन परिशॊभितॆ ॥३॥

नानादॆशागतैः सध्भिः सॆव्यमानं नृपॊत्तमैः
धूपदीपादिनैवॆद्यैः पंचखाद्यैश्च शक्तितः ॥४॥

भजामि हनूमंतं हॆमकांतिसमप्रभं
व्यासतीर्थयतींद्रॆन पूजितं विधानतः ॥५॥

त्रिवारं यः पठॆनित्यं स्तॊत्रं भक्त्याद्विजॊत्तमः
वांछितं लभतॆ अभीष्टं षण्मासाभ्यंतरॆ खलु ॥६॥

पुत्रार्थ लभतॆ पुत्रं यशॊर्थि लभतॆ यशः
विध्यार्थि लभतॆ विद्यां धनार्थि लभतॆ धनं ॥७॥

सर्वथा मास्तु संदॆहॊ हरिः साक्षी जगत्पतिः
यः करॊत्यत्र संदॆहं याति नरकं ध्रुवं ॥८॥

श्री व्यासराजतीर्थ विरचित यंत्रॊद्धारक हनूमत् स्तॊत्रं संपूर्णं

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...