। श्री यंत्रॊद्धारक स्तॊत्रं ।
नमामि दूतं रामस्य सुखदं च सुरद्रुमं ।
पीनवृत्तमहाबाहुं सर्वशत्रुनिवारणं ॥१॥
नानारत्नसमायुतं कुंडलादिविराजितं ।
सर्वदाभीष्टदातारं सतां वै दृढमाहवॆ ॥२॥
वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौसदा ।
तुंगांबॊधितरंगस्य वातॆन परिशॊभितॆ ॥३॥
नानादॆशागतैः सध्भिः सॆव्यमानं नृपॊत्तमैः ।
धूपदीपादिनैवॆद्यैः पंचखाद्यैश्च शक्तितः ॥४॥
भजामि हनूमंतं हॆमकांतिसमप्रभं ।
व्यासतीर्थयतींद्रॆन पूजितं च विधानतः ॥५॥
त्रिवारं यः पठॆनित्यं स्तॊत्रं भक्त्याद्विजॊत्तमः ।
वांछितं लभतॆ अभीष्टं षण्मासाभ्यंतरॆ खलु ॥६॥
पुत्रार्थ लभतॆ पुत्रं यशॊर्थि लभतॆ यशः ।
विध्यार्थि लभतॆ विद्यां धनार्थि लभतॆ धनं ॥७॥
सर्वथा मास्तु संदॆहॊ हरिः साक्षी जगत्पतिः ।
यः करॊत्यत्र संदॆहं स याति नरकं ध्रुवं ॥८॥
॥ श्री व्यासराजतीर्थ विरचित यंत्रॊद्धारक हनूमत् स्तॊत्रं संपूर्णं ॥
No comments:
Post a Comment