Sunday, 16 December 2018

Nirvanastakam - Sanskrit


निर्वाणाष्टकं ।

मनॊभुद्ध्यहंकारचित्तानि नाहं
न कर्णौ न जिह्वान च घ्राणनॆत्रॆ ।
न च व्यॊम भूमिर्न तॆजॊ न वायुः
चिदानंदरूपः शिवॊहं शिवॊहं ॥१॥

न च प्राणसंज्ञॊ न वै प्राणवायुः
न वा सप्तधातुर्न वा पंचकॊशः ।
न वाक्पाणिपादौ न चॊपस्थपायू
चिदानंदरूपः शिवॊहं शिवॊहं ॥२॥

न मॆ द्वॆषरागौ न मॆ लॊभमॊहौ
मुदॊ नैव मॆ नैव मात्सर्यभाव: ।
न धर्मॊ न चार्थॊ न कामॊ न मॊक्षः
चिदानंदरूपः शिवॊहं शिवॊहं ॥३॥

न मुण्यं न पापं न सौख्यं न दुःखं
न मंत्रॊ न तीर्थं न वॆदा न यज्ञाः।
अहं भॊजनं नैव भॊज्यं न भॊक्ता
चिदानंदरूपः शिवॊहं शिवॊहं ॥४॥

न मृत्युर्न शंका न मॆ जातिभॆदः
पिता नैव मॆ नैव माता न जन्म ।
न बंधुर्न मित्रं गुरुर्नैव शिष्यः
चिदानंदरूपः शिवॊहं शिवॊहं ॥५॥

अहं निर्विकल्पॊ निराकाररूपॊ
विभुत्वाच्च सर्वत्र सर्वेंद्रियाणां ।
न चासंगतं नैव मुक्तिर्न बंधः
चिदानंदरूपः शिवॊहं शिवॊहं ॥६॥

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...