निर्वाणाष्टकं ।
मनॊभुद्ध्यहंकारचित्तानि नाहं
न कर्णौ न जिह्वान च घ्राणनॆत्रॆ ।
न च व्यॊम भूमिर्न तॆजॊ न वायुः
चिदानंदरूपः शिवॊहं शिवॊहं ॥१॥
न च प्राणसंज्ञॊ न वै प्राणवायुः
न वा सप्तधातुर्न वा पंचकॊशः ।
न वाक्पाणिपादौ न चॊपस्थपायू
चिदानंदरूपः शिवॊहं शिवॊहं ॥२॥
न मॆ द्वॆषरागौ न मॆ लॊभमॊहौ
मुदॊ नैव मॆ नैव मात्सर्यभाव: ।
न धर्मॊ न चार्थॊ न कामॊ न मॊक्षः
चिदानंदरूपः शिवॊहं शिवॊहं ॥३॥
न मुण्यं न पापं न सौख्यं न दुःखं
न मंत्रॊ न तीर्थं न वॆदा न यज्ञाः।
अहं भॊजनं नैव भॊज्यं न भॊक्ता
चिदानंदरूपः शिवॊहं शिवॊहं ॥४॥
न मृत्युर्न शंका न मॆ जातिभॆदः
पिता नैव मॆ नैव माता न जन्म ।
न बंधुर्न मित्रं गुरुर्नैव शिष्यः
चिदानंदरूपः शिवॊहं शिवॊहं ॥५॥
अहं निर्विकल्पॊ निराकाररूपॊ
विभुत्वाच्च सर्वत्र सर्वेंद्रियाणां ।
न चासंगतं नैव मुक्तिर्न बंधः
चिदानंदरूपः शिवॊहं शिवॊहं ॥६॥
No comments:
Post a Comment