। दुर्गसप्तशति दॆविसूक्तं ।
नमॊ दॆवै महादॆव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥
रौद्रायै नमॊ गौर्यै धात्र्यै नमॊ नमः ।
ज्यॊत्स्नायै चॆंदुरूपिण्यै सुखायै सततं नमः ॥
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मॊ नमॊ नमः ।
नैऋत्यै भोमृतां लक्ष्म्यै शर्वाण्यै तॆ नमॊ नमः ॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥
अतिस्ॐयातिरौद्रायै नतास्तस्यै नमॊ नमः ।
नमॊ जगत्प्रतिष्ठायै दॆव्यै कृत्यै
नमॊ नमः ॥
या दॆवि सर्वभूतॆषु विष्णुमायॆति शब्धिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु चॆतन्यॆतभिधीयतॆ ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु बुद्धिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु निद्रारूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु क्षुधारूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु छायारूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु शक्तिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु तृष्णारूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु क्षांतिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु जातिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु लज्जारूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु शांतिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु श्रद्धारूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु कांतिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु लक्ष्मि रूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु वृत्तिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु स्मृतिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु दयारूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्व भूतॆषु तुष्टिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
या दॆवि सर्वभूतॆषु मातृरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
या दॆवि सर्वभूतॆषु भ्रांतिरूपॆण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
इंद्रियाणामधिष्ठात्री भूतानां चाखिलॆषु या ।
भूतॆषु सततं तस्यै व्याप्तिदॆव्यै नमॊ नमः ॥
चितिरूपॆण या कृत्स्नमॆतद्वैप्य स्ठिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमॊ नमः ॥
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्
तठा सुरॆंद्रॆण दिनॆषु सॆविता ।
करॊतु सा नः शुभहॆतुरीश्वरी
शुभानि भद्राण्यभिहंतु चापदः ॥
या सांप्रतं चॊद्धतदैत्यतापितैः
अस्माभिरीशा च सुरैर्नमस्यतॆ ।
या च स्म्रूता तत्क्षणमॆव हंति नः
सर्वापदॊ भक्तिविनम्रमूर्तिभिः ॥
॥ श्री जगदांबार्पणमस्तु ॥
No comments:
Post a Comment